सर्तृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सर्ता
सर्तृ
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
सर्तारौ
सर्तृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
सर्तारः
सर्तॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
सर्तः
सर्तः / सर्तृ
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
सर्तारौ
सर्तृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
सर्तारः
सर्तॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
सर्तारम्
सर्तृ
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
सर्तारौ
सर्तृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
सर्तॄन्
सर्तॄणि
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
सर्त्रा
सर्त्रा / सर्तृणा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सर्तृभ्याम्
सर्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सर्तृभिः
सर्तृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सर्त्रे
सर्त्रे / सर्तृणे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सर्तृभ्याम्
सर्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सर्तृभ्यः
सर्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सर्तुः
सर्तुः / सर्तृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सर्तृभ्याम्
सर्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सर्तृभ्यः
सर्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सर्तुः
सर्तुः / सर्तृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सर्त्रोः
सर्त्रोः / सर्तृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सर्तॄणाम्
सर्तॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सर्तरि
सर्तरि / सर्तृणि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सर्त्रोः
सर्त्रोः / सर्तृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सर्तृषु
सर्तृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
सर्तारौ
सर्तृणी
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
सर्तारः
सर्तॄणि
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
सर्तः / सर्तृ
धातः / धातृ
सम्बोधन  द्विवचनम्
सर्तारौ
सर्तृणी
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
सर्तारः
सर्तॄणि
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
सर्तारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
सर्तारौ
सर्तृणी
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
सर्तॄन्
सर्तॄणि
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
सर्त्रा
सर्त्रा / सर्तृणा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
सर्तृभ्याम्
सर्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
सर्तृभिः
सर्तृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
सर्त्रे
सर्त्रे / सर्तृणे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
सर्तृभ्याम्
सर्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
सर्तृभ्यः
सर्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
सर्तुः
सर्तुः / सर्तृणः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
सर्तृभ्याम्
सर्तृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
सर्तृभ्यः
सर्तृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
सर्तुः
सर्तुः / सर्तृणः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
सर्त्रोः
सर्त्रोः / सर्तृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
सर्तॄणाम्
सर्तॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
सर्तरि
सर्तरि / सर्तृणि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
सर्त्रोः
सर्त्रोः / सर्तृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
सर्तृषु
सर्तृषु
धातृषु
भ्रातृषु
धातृषु