सखी - (पुं) - सखम् इच्छति शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सखीः
सखा
सखी
नीः
श्रीः
प्रधीः
गौरी
लक्ष्मीः
पपीः
प्रथमा  द्विवचनम्
सख्यौ
सखायौ
सख्यौ
नियौ
श्रियौ
प्रध्यौ
गौर्यौ
लक्ष्म्यौ
पप्यौ
प्रथमा  बहुवचनम्
सख्यः
सखायः
सख्यः
नियः
श्रियः
प्रध्यः
गौर्यः
लक्ष्म्यः
पप्यः
सम्बोधन  एकवचनम्
सखीः
सखीः
सखि
नीः
श्रीः
प्रधीः
गौरि
लक्ष्मि
पपीः
सम्बोधन  द्विवचनम्
सख्यौ
सखायौ
सख्यौ
नियौ
श्रियौ
प्रध्यौ
गौर्यौ
लक्ष्म्यौ
पप्यौ
सम्बोधन  बहुवचनम्
सख्यः
सखायः
सख्यः
नियः
श्रियः
प्रध्यः
गौर्यः
लक्ष्म्यः
पप्यः
द्वितीया  एकवचनम्
सख्यम्
सखायम्
सखीम्
नियम्
श्रियम्
प्रध्यम्
गौरीम्
लक्ष्मीम्
पपीम्
द्वितीया  द्विवचनम्
सख्यौ
सखायौ
सख्यौ
नियौ
श्रियौ
प्रध्यौ
गौर्यौ
लक्ष्म्यौ
पप्यौ
द्वितीया  बहुवचनम्
सख्यः
सख्यः
सखीः
नियः
श्रियः
प्रध्यः
गौरीः
लक्ष्मीः
पपीन्
तृतीया  एकवचनम्
सख्या
सख्या
सख्या
निया
श्रिया
प्रध्या
गौर्या
लक्ष्म्या
पप्या
तृतीया  द्विवचनम्
सखीभ्याम्
सखीभ्याम्
सखीभ्याम्
नीभ्याम्
श्रीभ्याम्
प्रधीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
सखीभिः
सखीभिः
सखीभिः
नीभिः
श्रीभिः
प्रधीभिः
गौरीभिः
लक्ष्मीभिः
पपीभिः
चतुर्थी  एकवचनम्
सख्ये
सख्ये
सख्यै
निये
श्रियै / श्रिये
प्रध्ये
गौर्यै
लक्ष्म्यै
पप्ये
चतुर्थी  द्विवचनम्
सखीभ्याम्
सखीभ्याम्
सखीभ्याम्
नीभ्याम्
श्रीभ्याम्
प्रधीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
सखीभ्यः
सखीभ्यः
सखीभ्यः
नीभ्यः
श्रीभ्यः
प्रधीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
सख्युः
सख्युः
सख्याः
नियः
श्रियाः / श्रियः
प्रध्यः
गौर्याः
लक्ष्म्याः
पप्यः
पञ्चमी  द्विवचनम्
सखीभ्याम्
सखीभ्याम्
सखीभ्याम्
नीभ्याम्
श्रीभ्याम्
प्रधीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
सखीभ्यः
सखीभ्यः
सखीभ्यः
नीभ्यः
श्रीभ्यः
प्रधीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
सख्युः
सख्युः
सख्याः
नियः
श्रियाः / श्रियः
प्रध्यः
गौर्याः
लक्ष्म्याः
पप्यः
षष्ठी  द्विवचनम्
सख्योः
सख्योः
सख्योः
नियोः
श्रियोः
प्रध्योः
गौर्योः
लक्ष्म्योः
पप्योः
षष्ठी  बहुवचनम्
सख्याम्
सख्याम्
सखीनाम्
नियाम्
श्रीणाम् / श्रियाम्
प्रध्याम्
गौरीणाम्
लक्ष्मीणाम्
पप्याम्
सप्तमी  एकवचनम्
सख्यि
सख्यि
सख्याम्
नियाम्
श्रियाम् / श्रियि
प्रध्यि
गौर्याम्
लक्ष्म्याम्
पपी
सप्तमी  द्विवचनम्
सख्योः
सख्योः
सख्योः
नियोः
श्रियोः
प्रध्योः
गौर्योः
लक्ष्म्योः
पप्योः
सप्तमी  बहुवचनम्
सखीषु
सखीषु
सखीषु
नीषु
श्रीषु
प्रधीषु
गौरीषु
लक्ष्मीषु
पपीषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
नियौ
लक्ष्म्यौ
पप्यौ
प्रथमा  बहुवचनम्
नियः
लक्ष्म्यः
पप्यः
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
नियौ
लक्ष्म्यौ
पप्यौ
सम्बोधन  बहुवचनम्
नियः
लक्ष्म्यः
पप्यः
द्वितीया  एकवचनम्
नियम्
श्रियम्
लक्ष्मीम्
पपीम्
द्वितीया  द्विवचनम्
नियौ
लक्ष्म्यौ
पप्यौ
द्वितीया  बहुवचनम्
नियः
पपीन्
तृतीया  एकवचनम्
निया
लक्ष्म्या
पप्या
तृतीया  द्विवचनम्
सखीभ्याम्
नीभ्याम्
श्रीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
नीभिः
श्रीभिः
गौरीभिः
लक्ष्मीभिः
पपीभिः
चतुर्थी  एकवचनम्
निये
श्रियै / श्रिये
लक्ष्म्यै
पप्ये
चतुर्थी  द्विवचनम्
सखीभ्याम्
नीभ्याम्
श्रीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
सखीभ्यः
नीभ्यः
श्रीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
नियः
श्रियाः / श्रियः
गौर्याः
लक्ष्म्याः
पप्यः
पञ्चमी  द्विवचनम्
सखीभ्याम्
नीभ्याम्
श्रीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
सखीभ्यः
नीभ्यः
श्रीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
नियः
श्रियाः / श्रियः
गौर्याः
लक्ष्म्याः
पप्यः
षष्ठी  द्विवचनम्
नियोः
श्रियोः
गौर्योः
लक्ष्म्योः
पप्योः
षष्ठी  बहुवचनम्
सखीनाम्
नियाम्
श्रीणाम् / श्रियाम्
गौरीणाम्
लक्ष्मीणाम्
पप्याम्
सप्तमी  एकवचनम्
सख्याम्
नियाम्
श्रियाम् / श्रियि
गौर्याम्
लक्ष्म्याम्
सप्तमी  द्विवचनम्
नियोः
श्रियोः
गौर्योः
लक्ष्म्योः
पप्योः
सप्तमी  बहुवचनम्
नीषु
लक्ष्मीषु
पपीषु