शयितृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
शयिता
शयितृ
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
शयितारौ
शयितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
शयितारः
शयितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
शयितः
शयितः / शयितृ
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
शयितारौ
शयितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
शयितारः
शयितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
शयितारम्
शयितृ
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
शयितारौ
शयितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
शयितॄन्
शयितॄणि
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
शयित्रा
शयित्रा / शयितृणा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
शयितृभ्याम्
शयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
शयितृभिः
शयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
शयित्रे
शयित्रे / शयितृणे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
शयितृभ्याम्
शयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
शयितृभ्यः
शयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
शयितुः
शयितुः / शयितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
शयितृभ्याम्
शयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
शयितृभ्यः
शयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
शयितुः
शयितुः / शयितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
शयित्रोः
शयित्रोः / शयितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
शयितॄणाम्
शयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
शयितरि
शयितरि / शयितृणि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
शयित्रोः
शयित्रोः / शयितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
शयितृषु
शयितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
शयितारौ
शयितृणी
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
शयितारः
शयितॄणि
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
शयितः / शयितृ
धातः / धातृ
सम्बोधन  द्विवचनम्
शयितारौ
शयितृणी
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
शयितारः
शयितॄणि
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
शयितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
शयितारौ
शयितृणी
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
शयितॄन्
शयितॄणि
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
शयित्रा
शयित्रा / शयितृणा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
शयितृभ्याम्
शयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
शयितृभिः
शयितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
शयित्रे
शयित्रे / शयितृणे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
शयितृभ्याम्
शयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
शयितृभ्यः
शयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
शयितुः
शयितुः / शयितृणः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
शयितृभ्याम्
शयितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
शयितृभ्यः
शयितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
शयितुः
शयितुः / शयितृणः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
शयित्रोः
शयित्रोः / शयितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
शयितॄणाम्
शयितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
शयितरि
शयितरि / शयितृणि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
शयित्रोः
शयित्रोः / शयितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
शयितृषु
शयितृषु
धातृषु
भ्रातृषु
धातृषु