प्राणिन् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
प्राणी
प्राणि
राजा
गुणी
ब्रह्म
सीमा
प्रथमा  द्विवचनम्
प्राणिनौ
प्राणिनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा  बहुवचनम्
प्राणिनः
प्राणीनि
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
सम्बोधन  एकवचनम्
प्राणिन्
प्राणि / प्राणिन्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
सम्बोधन  द्विवचनम्
प्राणिनौ
प्राणिनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
सम्बोधन  बहुवचनम्
प्राणिनः
प्राणीनि
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया  एकवचनम्
प्राणिनम्
प्राणि
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया  द्विवचनम्
प्राणिनौ
प्राणिनी
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया  बहुवचनम्
प्राणिनः
प्राणीनि
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया  एकवचनम्
प्राणिना
प्राणिना
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया  द्विवचनम्
प्राणिभ्याम्
प्राणिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
प्राणिभिः
प्राणिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी  एकवचनम्
प्राणिने
प्राणिने
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी  द्विवचनम्
प्राणिभ्याम्
प्राणिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
प्राणिभ्यः
प्राणिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पञ्चमी  एकवचनम्
प्राणिनः
प्राणिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पञ्चमी  द्विवचनम्
प्राणिभ्याम्
प्राणिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
प्राणिभ्यः
प्राणिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी  एकवचनम्
प्राणिनः
प्राणिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी  द्विवचनम्
प्राणिनोः
प्राणिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी  बहुवचनम्
प्राणिनाम्
प्राणिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचनम्
प्राणिनि
प्राणिनि
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
प्राणिनोः
प्राणिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी  बहुवचनम्
प्राणिषु
प्राणिषु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
प्राणिनौ
राजानौ
प्रथमा  बहुवचनम्
प्राणिनः
राजानः
पञ्च
ब्रह्माणि
सम्बोधन  एकवचनम्
प्राणिन्
प्राणि / प्राणिन्
ब्रह्म / ब्रह्मन्
सम्बोधन  द्विवचनम्
प्राणिनौ
राजानौ
सम्बोधन  बहुवचनम्
प्राणिनः
राजानः
ब्रह्माणि
द्वितीया  एकवचनम्
प्राणिनम्
राजानम्
गुणिनम्
द्वितीया  द्विवचनम्
प्राणिनौ
राजानौ
द्वितीया  बहुवचनम्
प्राणिनः
राज्ञः
पञ्च
ब्रह्माणि
तृतीया  एकवचनम्
प्राणिना
राज्ञा
तृतीया  द्विवचनम्
प्राणिभ्याम्
प्राणिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  बहुवचनम्
प्राणिभिः
प्राणिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
चतुर्थी  एकवचनम्
प्राणिने
राज्ञे
चतुर्थी  द्विवचनम्
प्राणिभ्याम्
प्राणिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  बहुवचनम्
प्राणिभ्यः
प्राणिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
पञ्चमी  एकवचनम्
प्राणिनः
राज्ञः
पञ्चमी  द्विवचनम्
प्राणिभ्याम्
प्राणिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पञ्चमी  बहुवचनम्
प्राणिभ्यः
प्राणिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
षष्ठी  एकवचनम्
प्राणिनः
राज्ञः
षष्ठी  द्विवचनम्
प्राणिनोः
प्राणिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
षष्ठी  बहुवचनम्
प्राणिनाम्
प्राणिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचनम्
प्राणिनि
राज्ञि / राजनि
सीम्नि / सीमनि
सप्तमी  द्विवचनम्
प्राणिनोः
प्राणिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सप्तमी  बहुवचनम्
प्राणिषु
पञ्चसु