पर्दितृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
पर्दिता
पर्दितृ
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
पर्दितारौ
पर्दितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
पर्दितारः
पर्दितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
पर्दितः
पर्दितः / पर्दितृ
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
पर्दितारौ
पर्दितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
पर्दितारः
पर्दितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
पर्दितारम्
पर्दितृ
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
पर्दितारौ
पर्दितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
पर्दितॄन्
पर्दितॄणि
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
पर्दित्रा
पर्दित्रा / पर्दितृणा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
पर्दितृभ्याम्
पर्दितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
पर्दितृभिः
पर्दितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
पर्दित्रे
पर्दित्रे / पर्दितृणे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
पर्दितृभ्याम्
पर्दितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
पर्दितृभ्यः
पर्दितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
पर्दितुः
पर्दितुः / पर्दितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
पर्दितृभ्याम्
पर्दितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
पर्दितृभ्यः
पर्दितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
पर्दितुः
पर्दितुः / पर्दितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
पर्दित्रोः
पर्दित्रोः / पर्दितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
पर्दितॄणाम्
पर्दितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
पर्दितरि
पर्दितरि / पर्दितृणि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
पर्दित्रोः
पर्दित्रोः / पर्दितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
पर्दितृषु
पर्दितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
पर्दिता
प्रथमा  द्विवचनम्
पर्दितारौ
पर्दितृणी
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
पर्दितारः
पर्दितॄणि
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
पर्दितः
पर्दितः / पर्दितृ
धातः / धातृ
सम्बोधन  द्विवचनम्
पर्दितारौ
पर्दितृणी
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
पर्दितारः
पर्दितॄणि
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
पर्दितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
पर्दितारौ
पर्दितृणी
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
पर्दितॄन्
पर्दितॄणि
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
पर्दित्रा
पर्दित्रा / पर्दितृणा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
पर्दितृभ्याम्
पर्दितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
पर्दितृभिः
पर्दितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
पर्दित्रे
पर्दित्रे / पर्दितृणे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
पर्दितृभ्याम्
पर्दितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
पर्दितृभ्यः
पर्दितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
पर्दितुः
पर्दितुः / पर्दितृणः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
पर्दितृभ्याम्
पर्दितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
पर्दितृभ्यः
पर्दितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
पर्दितुः
पर्दितुः / पर्दितृणः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
पर्दित्रोः
पर्दित्रोः / पर्दितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
पर्दितॄणाम्
पर्दितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
पर्दितरि
पर्दितरि / पर्दितृणि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
पर्दित्रोः
पर्दित्रोः / पर्दितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
पर्दितृषु
पर्दितृषु
धातृषु
भ्रातृषु
धातृषु