परमलू - (पुं) - परमः च असौ लूः शब्दस्य तुलना


 
प्रथमा  एकवचनम्
परमलूः
परमलूः
हूहूः
खलपूः
लूः
उल्लूः
कटप्रूः
स्वभूः
वधूः
अतिचमूः
सुभ्रूः
खलपूः
प्रथमा  द्विवचनम्
परमलुवौ
परमल्वौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
प्रथमा  बहुवचनम्
परमलुवः
परमल्वः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
सम्बोधन  एकवचनम्
परमलूः
परमलूः
हूहूः
खलपूः
लूः
उल्लूः
कटप्रूः
स्वभूः
वधु
अतिचमु
सुभ्रूः
खलपूः
सम्बोधन  द्विवचनम्
परमलुवौ
परमल्वौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
सम्बोधन  बहुवचनम्
परमलुवः
परमल्वः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
द्वितीया  एकवचनम्
परमलुवम्
परमल्वम्
हूहूम्
खलप्वम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
वधूम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
द्वितीया  द्विवचनम्
परमलुवौ
परमल्वौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
द्वितीया  बहुवचनम्
परमलुवः
परमल्वः
हूहून्
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वधूः
अतिचमून्
सुभ्रुवः
खलप्वः
तृतीया  एकवचनम्
परमलुवा
परमल्वा
हूह्वा
खलप्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
वध्वा
अतिचम्वा
सुभ्रुवा
खलप्वा
तृतीया  द्विवचनम्
परमलूभ्याम्
परमलूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
तृतीया  बहुवचनम्
परमलूभिः
परमलूभिः
हूहूभिः
खलपूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
चतुर्थी  एकवचनम्
परमलुवे
परमल्वे
हूह्वे
खलप्वे
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
वध्वै
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
खलप्वे
चतुर्थी  द्विवचनम्
परमलूभ्याम्
परमलूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
चतुर्थी  बहुवचनम्
परमलूभ्यः
परमलूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
पञ्चमी  एकवचनम्
परमलुवः
परमल्वः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
पञ्चमी  द्विवचनम्
परमलूभ्याम्
परमलूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
पञ्चमी  बहुवचनम्
परमलूभ्यः
परमलूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
षष्ठी  एकवचनम्
परमलुवः
परमल्वः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
षष्ठी  द्विवचनम्
परमलुवोः
परमल्वोः
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
षष्ठी  बहुवचनम्
परमलुवाम्
परमल्वाम्
हूह्वाम्
खलप्वाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
सप्तमी  एकवचनम्
परमलुवि
परमल्वि
हूह्वि
खलप्वि
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
खलप्वि
सप्तमी  द्विवचनम्
परमलुवोः
परमल्वोः
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
सप्तमी  बहुवचनम्
परमलूषु
परमलूषु
हूहूषु
खलपूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु
वधूषु
अतिचमूषु
सुभ्रूषु
खलपूषु
प्रथमा  एकवचनम्
हूहूः
खलपूः
उल्लूः
कटप्रूः
स्वभूः
अतिचमूः
प्रथमा  द्विवचनम्
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
प्रथमा  बहुवचनम्
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
अतिचम्वः
सम्बोधन  एकवचनम्
हूहूः
खलपूः
उल्लूः
कटप्रूः
स्वभूः
सम्बोधन  द्विवचनम्
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
सम्बोधन  बहुवचनम्
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
अतिचम्वः
द्वितीया  एकवचनम्
हूहूम्
खलप्वम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
द्वितीया  द्विवचनम्
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
अतिचम्वौ
द्वितीया  बहुवचनम्
हूहून्
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
अतिचमून्
तृतीया  एकवचनम्
हूह्वा
खलप्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
अतिचम्वा
तृतीया  द्विवचनम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
तृतीया  बहुवचनम्
हूहूभिः
खलपूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
चतुर्थी  एकवचनम्
हूह्वे
खलप्वे
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
चतुर्थी  द्विवचनम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
चतुर्थी  बहुवचनम्
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
पञ्चमी  एकवचनम्
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
पञ्चमी  द्विवचनम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
पञ्चमी  बहुवचनम्
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
षष्ठी  एकवचनम्
हूह्वः
खलप्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
षष्ठी  द्विवचनम्
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
षष्ठी  बहुवचनम्
हूह्वाम्
खलप्वाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
सप्तमी  एकवचनम्
हूह्वि
खलप्वि
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
सप्तमी  द्विवचनम्
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
सप्तमी  बहुवचनम्
हूहूषु
खलपूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु
अतिचमूषु