दुर्धी - (पुं) - दुःस्थिता धीः यस्य सः शब्दस्य तुलना


 
प्रथमा  एकवचनम्
दुर्धीः
दुर्धीः
प्रधीः
नीः
गौरी
लक्ष्मीः
श्रीः
पपीः
प्रथमा  द्विवचनम्
दुर्ध्यौ
दुर्धियौ
प्रध्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
पप्यौ
प्रथमा  बहुवचनम्
दुर्ध्यः
दुर्धियः
प्रध्यः
नियः
गौर्यः
लक्ष्म्यः
श्रियः
पप्यः
सम्बोधन  एकवचनम्
दुर्धीः
दुर्धीः
प्रधीः
नीः
गौरि
लक्ष्मि
श्रीः
पपीः
सम्बोधन  द्विवचनम्
दुर्ध्यौ
दुर्धियौ
प्रध्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
पप्यौ
सम्बोधन  बहुवचनम्
दुर्ध्यः
दुर्धियः
प्रध्यः
नियः
गौर्यः
लक्ष्म्यः
श्रियः
पप्यः
द्वितीया  एकवचनम्
दुर्ध्यम्
दुर्धियम्
प्रध्यम्
नियम्
गौरीम्
लक्ष्मीम्
श्रियम्
पपीम्
द्वितीया  द्विवचनम्
दुर्ध्यौ
दुर्धियौ
प्रध्यौ
नियौ
गौर्यौ
लक्ष्म्यौ
श्रियौ
पप्यौ
द्वितीया  बहुवचनम्
दुर्ध्यः
दुर्धियः
प्रध्यः
नियः
गौरीः
लक्ष्मीः
श्रियः
पपीन्
तृतीया  एकवचनम्
दुर्ध्या
दुर्धिया
प्रध्या
निया
गौर्या
लक्ष्म्या
श्रिया
पप्या
तृतीया  द्विवचनम्
दुर्धीभ्याम्
दुर्धीभ्याम्
प्रधीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
दुर्धीभिः
दुर्धीभिः
प्रधीभिः
नीभिः
गौरीभिः
लक्ष्मीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचनम्
दुर्ध्ये
दुर्धिये
प्रध्ये
निये
गौर्यै
लक्ष्म्यै
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचनम्
दुर्धीभ्याम्
दुर्धीभ्याम्
प्रधीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
दुर्धीभ्यः
दुर्धीभ्यः
प्रधीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
दुर्ध्यः
दुर्धियः
प्रध्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पप्यः
पञ्चमी  द्विवचनम्
दुर्धीभ्याम्
दुर्धीभ्याम्
प्रधीभ्याम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
दुर्धीभ्यः
दुर्धीभ्यः
प्रधीभ्यः
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
दुर्ध्यः
दुर्धियः
प्रध्यः
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचनम्
दुर्ध्योः
दुर्धियोः
प्रध्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
पप्योः
षष्ठी  बहुवचनम्
दुर्ध्याम्
दुर्धियाम्
प्रध्याम्
नियाम्
गौरीणाम्
लक्ष्मीणाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचनम्
दुर्ध्यि
दुर्धियि
प्रध्यि
नियाम्
गौर्याम्
लक्ष्म्याम्
श्रियाम् / श्रियि
पपी
सप्तमी  द्विवचनम्
दुर्ध्योः
दुर्धियोः
प्रध्योः
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
पप्योः
सप्तमी  बहुवचनम्
दुर्धीषु
दुर्धीषु
प्रधीषु
नीषु
गौरीषु
लक्ष्मीषु
श्रीषु
पपीषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
नियौ
लक्ष्म्यौ
पप्यौ
प्रथमा  बहुवचनम्
नियः
लक्ष्म्यः
पप्यः
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
नियौ
लक्ष्म्यौ
पप्यौ
सम्बोधन  बहुवचनम्
नियः
लक्ष्म्यः
पप्यः
द्वितीया  एकवचनम्
नियम्
लक्ष्मीम्
श्रियम्
पपीम्
द्वितीया  द्विवचनम्
नियौ
लक्ष्म्यौ
पप्यौ
द्वितीया  बहुवचनम्
नियः
पपीन्
तृतीया  एकवचनम्
निया
लक्ष्म्या
पप्या
तृतीया  द्विवचनम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
नीभिः
गौरीभिः
लक्ष्मीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचनम्
निये
लक्ष्म्यै
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचनम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पप्यः
पञ्चमी  द्विवचनम्
नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
नियः
गौर्याः
लक्ष्म्याः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचनम्
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
पप्योः
षष्ठी  बहुवचनम्
नियाम्
गौरीणाम्
लक्ष्मीणाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचनम्
नियाम्
गौर्याम्
लक्ष्म्याम्
श्रियाम् / श्रियि
सप्तमी  द्विवचनम्
नियोः
गौर्योः
लक्ष्म्योः
श्रियोः
पप्योः
सप्तमी  बहुवचनम्
नीषु
लक्ष्मीषु
पपीषु