घग्घितृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
घग्घिता
घग्घितृ
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
घग्घितारौ
घग्घितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
घग्घितारः
घग्घितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
घग्घितः
घग्घितः / घग्घितृ
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
घग्घितारौ
घग्घितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
घग्घितारः
घग्घितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
घग्घितारम्
घग्घितृ
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
घग्घितारौ
घग्घितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
घग्घितॄन्
घग्घितॄणि
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
घग्घित्रा
घग्घित्रा / घग्घितृणा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
घग्घितृभ्याम्
घग्घितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
घग्घितृभिः
घग्घितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
घग्घित्रे
घग्घित्रे / घग्घितृणे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
घग्घितृभ्याम्
घग्घितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
घग्घितृभ्यः
घग्घितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
घग्घितुः
घग्घितुः / घग्घितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
घग्घितृभ्याम्
घग्घितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
घग्घितृभ्यः
घग्घितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
घग्घितुः
घग्घितुः / घग्घितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
घग्घित्रोः
घग्घित्रोः / घग्घितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
घग्घितॄणाम्
घग्घितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
घग्घितरि
घग्घितरि / घग्घितृणि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
घग्घित्रोः
घग्घित्रोः / घग्घितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
घग्घितृषु
घग्घितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
घग्घिता
प्रथमा  द्विवचनम्
घग्घितारौ
घग्घितृणी
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
घग्घितारः
घग्घितॄणि
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
घग्घितः
घग्घितः / घग्घितृ
धातः / धातृ
सम्बोधन  द्विवचनम्
घग्घितारौ
घग्घितृणी
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
घग्घितारः
घग्घितॄणि
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
घग्घितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
घग्घितारौ
घग्घितृणी
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
घग्घितॄन्
घग्घितॄणि
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
घग्घित्रा
घग्घित्रा / घग्घितृणा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
घग्घितृभ्याम्
घग्घितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
घग्घितृभिः
घग्घितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
घग्घित्रे
घग्घित्रे / घग्घितृणे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
घग्घितृभ्याम्
घग्घितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
घग्घितृभ्यः
घग्घितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
घग्घितुः
घग्घितुः / घग्घितृणः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
घग्घितृभ्याम्
घग्घितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
घग्घितृभ्यः
घग्घितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
घग्घितुः
घग्घितुः / घग्घितृणः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
घग्घित्रोः
घग्घित्रोः / घग्घितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
घग्घितॄणाम्
घग्घितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
घग्घितरि
घग्घितरि / घग्घितृणि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
घग्घित्रोः
घग्घित्रोः / घग्घितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
घग्घितृषु
घग्घितृषु
धातृषु
भ्रातृषु
धातृषु