ककितृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
ककिता
ककितृ
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
ककितारौ
ककितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
ककितारः
ककितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
ककितः
ककितः / ककितृ
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
ककितारौ
ककितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
ककितारः
ककितॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
ककितारम्
ककितृ
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
ककितारौ
ककितृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
ककितॄन्
ककितॄणि
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
ककित्रा
ककित्रा / ककितृणा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ककितृभ्याम्
ककितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ककितृभिः
ककितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ककित्रे
ककित्रे / ककितृणे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ककितृभ्याम्
ककितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ककितृभ्यः
ककितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ककितुः
ककितुः / ककितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ककितृभ्याम्
ककितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ककितृभ्यः
ककितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ककितुः
ककितुः / ककितृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ककित्रोः
ककित्रोः / ककितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ककितॄणाम्
ककितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ककितरि
ककितरि / ककितृणि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ककित्रोः
ककित्रोः / ककितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ककितृषु
ककितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
ककितारौ
ककितृणी
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
ककितारः
ककितॄणि
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
ककितः / ककितृ
धातः / धातृ
सम्बोधन  द्विवचनम्
ककितारौ
ककितृणी
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
ककितारः
ककितॄणि
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
ककितारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
ककितारौ
ककितृणी
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
ककितॄन्
ककितॄणि
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
ककित्रा
ककित्रा / ककितृणा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
ककितृभ्याम्
ककितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
ककितृभिः
ककितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
ककित्रे
ककित्रे / ककितृणे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
ककितृभ्याम्
ककितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
ककितृभ्यः
ककितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
ककितुः
ककितुः / ककितृणः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
ककितृभ्याम्
ककितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
ककितृभ्यः
ककितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
ककितुः
ककितुः / ककितृणः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
ककित्रोः
ककित्रोः / ककितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
ककितॄणाम्
ककितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
ककितरि
ककितरि / ककितृणि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
ककित्रोः
ककित्रोः / ककितृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
ककितृषु
ककितृषु
धातृषु
भ्रातृषु
धातृषु