असृज् - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
असृक् / असृग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
प्रथमा  द्विवचनम्
असृजी
ऊर्जौ
ऊर्जी
ऊर्जौ
प्रथमा  बहुवचनम्
असृञ्जि
ऊर्जः
ऊन्र्जि
ऊर्जः
सम्बोधन  एकवचनम्
असृक् / असृग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
सम्बोधन  द्विवचनम्
असृजी
ऊर्जौ
ऊर्जी
ऊर्जौ
सम्बोधन  बहुवचनम्
असृञ्जि
ऊर्जः
ऊन्र्जि
ऊर्जः
द्वितीया  एकवचनम्
असृक् / असृग्
ऊर्जम्
ऊर्क् / ऊर्ग्
ऊर्जम्
द्वितीया  द्विवचनम्
असृजी
ऊर्जौ
ऊर्जी
ऊर्जौ
द्वितीया  बहुवचनम्
असानि / असृञ्जि
ऊर्जः
ऊन्र्जि
ऊर्जः
तृतीया  एकवचनम्
अस्ना / असृजा
ऊर्जा
ऊर्जा
ऊर्जा
तृतीया  द्विवचनम्
असभ्याम् / असृग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
तृतीया  बहुवचनम्
असभिः / असृग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
चतुर्थी  एकवचनम्
अस्ने / असृजे
ऊर्जे
ऊर्जे
ऊर्जे
चतुर्थी  द्विवचनम्
असभ्याम् / असृग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
चतुर्थी  बहुवचनम्
असभ्यः / असृग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
पञ्चमी  एकवचनम्
अस्नः / असृजः
ऊर्जः
ऊर्जः
ऊर्जः
पञ्चमी  द्विवचनम्
असभ्याम् / असृग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
पञ्चमी  बहुवचनम्
असभ्यः / असृग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
षष्ठी  एकवचनम्
अस्नः / असृजः
ऊर्जः
ऊर्जः
ऊर्जः
षष्ठी  द्विवचनम्
अस्नोः / असृजोः
ऊर्जोः
ऊर्जोः
ऊर्जोः
षष्ठी  बहुवचनम्
अस्नाम् / असृजाम्
ऊर्जाम्
ऊर्जाम्
ऊर्जाम्
सप्तमी  एकवचनम्
अस्नि / असनि / असृजि
ऊर्जि
ऊर्जि
ऊर्जि
सप्तमी  द्विवचनम्
अस्नोः / असृजोः
ऊर्जोः
ऊर्जोः
ऊर्जोः
सप्तमी  बहुवचनम्
अससु / असृक्षु
ऊर्क्षु
ऊर्क्षु
ऊर्क्षु
प्रथमा  एकवचनम्
असृक् / असृग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
असृञ्जि
ऊन्र्जि
सम्बोधन  एकवचनम्
असृक् / असृग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
सम्बोधन  द्विवचनम्
सम्बोधन  बहुवचनम्
असृञ्जि
ऊन्र्जि
द्वितीया  एकवचनम्
असृक् / असृग्
ऊर्जम्
ऊर्क् / ऊर्ग्
द्वितीया  द्विवचनम्
द्वितीया  बहुवचनम्
असानि / असृञ्जि
ऊन्र्जि
तृतीया  एकवचनम्
अस्ना / असृजा
तृतीया  द्विवचनम्
असभ्याम् / असृग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
तृतीया  बहुवचनम्
असभिः / असृग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
चतुर्थी  एकवचनम्
अस्ने / असृजे
चतुर्थी  द्विवचनम्
असभ्याम् / असृग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
चतुर्थी  बहुवचनम्
असभ्यः / असृग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
पञ्चमी  एकवचनम्
अस्नः / असृजः
पञ्चमी  द्विवचनम्
असभ्याम् / असृग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
पञ्चमी  बहुवचनम्
असभ्यः / असृग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
षष्ठी  एकवचनम्
अस्नः / असृजः
षष्ठी  द्विवचनम्
अस्नोः / असृजोः
ऊर्जोः
षष्ठी  बहुवचनम्
अस्नाम् / असृजाम्
ऊर्जाम्
ऊर्जाम्
सप्तमी  एकवचनम्
अस्नि / असनि / असृजि
सप्तमी  द्विवचनम्
अस्नोः / असृजोः
ऊर्जोः
सप्तमी  बहुवचनम्
अससु / असृक्षु
ऊर्क्षु
ऊर्क्षु