अनडुह् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
अनड्वान्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
प्रथमा  द्विवचनम्
अनड्वाहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
प्रथमा  बहुवचनम्
अनड्वाहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
सम्बोधन  एकवचनम्
अनड्वन्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
सम्बोधन  द्विवचनम्
अनड्वाहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
सम्बोधन  बहुवचनम्
अनड्वाहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
द्वितीया  एकवचनम्
अनड्वाहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
लिहम्
उपानहम्
उष्णिहम्
कामधुक् / कामधुग्
कामदुहम्
कामदुहम्
द्वितीया  द्विवचनम्
अनड्वाहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
द्वितीया  बहुवचनम्
अनडुहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
तृतीया  एकवचनम्
अनडुहा
तुरासाहा
स्वनडुहा
लिहा
उपानहा
उष्णिहा
कामदुहा
कामदुहा
कामदुहा
तृतीया  द्विवचनम्
अनडुद्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
तृतीया  बहुवचनम्
अनडुद्भिः
तुराषाड्भिः
स्वनडुद्भिः
लिड्भिः
उपानद्भिः
उष्णिग्भिः
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
चतुर्थी  एकवचनम्
अनडुहे
तुरासाहे
स्वनडुहे
लिहे
उपानहे
उष्णिहे
कामदुहे
कामदुहे
कामदुहे
चतुर्थी  द्विवचनम्
अनडुद्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
चतुर्थी  बहुवचनम्
अनडुद्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
पञ्चमी  एकवचनम्
अनडुहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
पञ्चमी  द्विवचनम्
अनडुद्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
पञ्चमी  बहुवचनम्
अनडुद्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
षष्ठी  एकवचनम्
अनडुहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
षष्ठी  द्विवचनम्
अनडुहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
षष्ठी  बहुवचनम्
अनडुहाम्
तुरासाहाम्
स्वनडुहाम्
लिहाम्
उपानहाम्
उष्णिहाम्
कामदुहाम्
कामदुहाम्
कामदुहाम्
सप्तमी  एकवचनम्
अनडुहि
तुरासाहि
स्वनडुहि
लिहि
उपानहि
उष्णिहि
कामदुहि
कामदुहि
कामदुहि
सप्तमी  द्विवचनम्
अनडुहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
सप्तमी  बहुवचनम्
अनडुत्सु
तुराषाट्त्सु / तुराषाट्सु
स्वनडुत्सु
लिट्त्सु / लिट्सु
उपानत्सु
उष्णिक्षु
कामधुक्षु
कामधुक्षु
कामधुक्षु
प्रथमा  एकवचनम्
अनड्वान्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
प्रथमा  द्विवचनम्
अनड्वाहौ
तुरासाहौ
कामदुहौ
प्रथमा  बहुवचनम्
अनड्वाहः
तुरासाहः
स्वनड्वांहि
कामदुंहि
कामदुहः
सम्बोधन  एकवचनम्
अनड्वन्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
सम्बोधन  द्विवचनम्
अनड्वाहौ
तुरासाहौ
कामदुहौ
सम्बोधन  बहुवचनम्
अनड्वाहः
तुरासाहः
स्वनड्वांहि
कामदुंहि
कामदुहः
द्वितीया  एकवचनम्
अनड्वाहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
लिहम्
कामधुक् / कामधुग्
कामदुहम्
द्वितीया  द्विवचनम्
अनड्वाहौ
तुरासाहौ
कामदुहौ
द्वितीया  बहुवचनम्
तुरासाहः
स्वनड्वांहि
कामदुंहि
कामदुहः
तृतीया  एकवचनम्
तुरासाहा
कामदुहा
तृतीया  द्विवचनम्
अनडुद्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
तृतीया  बहुवचनम्
अनडुद्भिः
तुराषाड्भिः
स्वनडुद्भिः
लिड्भिः
उपानद्भिः
उष्णिग्भिः
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
चतुर्थी  एकवचनम्
तुरासाहे
कामदुहे
चतुर्थी  द्विवचनम्
अनडुद्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
चतुर्थी  बहुवचनम्
अनडुद्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
पञ्चमी  एकवचनम्
तुरासाहः
कामदुहः
पञ्चमी  द्विवचनम्
अनडुद्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
पञ्चमी  बहुवचनम्
अनडुद्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
षष्ठी  एकवचनम्
तुरासाहः
कामदुहः
षष्ठी  द्विवचनम्
अनडुहोः
तुरासाहोः
स्वनडुहोः
लिहोः
कामदुहोः
कामदुहोः
षष्ठी  बहुवचनम्
अनडुहाम्
तुरासाहाम्
स्वनडुहाम्
लिहाम्
उष्णिहाम्
कामदुहाम्
कामदुहाम्
कामदुहाम्
सप्तमी  एकवचनम्
तुरासाहि
कामदुहि
सप्तमी  द्विवचनम्
अनडुहोः
तुरासाहोः
स्वनडुहोः
लिहोः
कामदुहोः
कामदुहोः
सप्तमी  बहुवचनम्
अनडुत्सु
तुराषाट्त्सु / तुराषाट्सु
स्वनडुत्सु
लिट्त्सु / लिट्सु
उष्णिक्षु
कामधुक्षु
कामधुक्षु
कामधुक्षु