कृदन्तरूपाणि - हिल् - हिलँ भावकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हेलनम्
अनीयर्
हेलनीयः - हेलनीया
ण्वुल्
हेलकः - हेलिका
तुमुँन्
हेलितुम्
तव्य
हेलितव्यः - हेलितव्या
तृच्
हेलिता - हेलित्री
क्त्वा
हिलित्वा / हेलित्वा
क्तवतुँ
हिलितवान् - हिलितवती
क्त
हिलितः - हिलिता
शतृँ
हिलन् - हिलन्ती / हिलती
ण्यत्
हेल्यः - हेल्या
घञ्
हेलः
हिलः - हिला
क्तिन्
हिल्तिः


सनादि प्रत्ययाः

उपसर्गाः