कृदन्तरूपाणि - स्फुट् + क्तवतुँ - स्फुटिँर् विशरणे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
स्फोटितवत् (पुं)
स्फोटितवान्
स्फुटितवत् (पुं)
स्फुटितवान्
स्फोटितवती (स्त्री)
स्फोटितवती
स्फुटितवती (स्त्री)
स्फुटितवती
स्फोटितवत् (नपुं)
स्फोटितवत् / स्फोटितवद्
स्फुटितवत् (नपुं)
स्फुटितवत् / स्फुटितवद्