कृदन्तरूपाणि - सु + शिङ्ख् + क्तवतुँ - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुशिङ्खितवत् (पुं)
सुशिङ्खितवान्
सुशिङ्खितवती (स्त्री)
सुशिङ्खितवती
सुशिङ्खितवत् (नपुं)
सुशिङ्खितवत् / सुशिङ्खितवद्