कृदन्तरूपाणि - सु + लङ्घ् + शतृँ - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुलङ्घत् (पुं)
सुलङ्घन्
सुलङ्घन्ती (स्त्री)
सुलङ्घन्ती
सुलङ्घत् (नपुं)
सुलङ्घत् / सुलङ्घद्