कृदन्तरूपाणि - सु + लङ्घ् + ल्यप् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
कृदन्तम्
सुलङ्घ्य  (अव्ययम्)