कृदन्तरूपाणि - सु + लङ्घ् + ण्वुल् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुलङ्घक (पुं)
सुलङ्घकः
सुलङ्घिका (स्त्री)
सुलङ्घिका
सुलङ्घक (नपुं)
सुलङ्घकम्