कृदन्तरूपाणि - सु + लङ्घ् + क्तवतुँ - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुलङ्घितवत् (पुं)
सुलङ्घितवान्
सुलङ्घितवती (स्त्री)
सुलङ्घितवती
सुलङ्घितवत् (नपुं)
सुलङ्घितवत् / सुलङ्घितवद्