कृदन्तरूपाणि - सु + लङ्घ् + क्त - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुलङ्घित (पुं)
सुलङ्घितः
सुलङ्घिता (स्त्री)
सुलङ्घिता
सुलङ्घित (नपुं)
सुलङ्घितम्