कृदन्तरूपाणि - सु + मङ्घ् + ण्वुल् - मघिँ मण्डने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुमङ्घक (पुं)
सुमङ्घकः
सुमङ्घिका (स्त्री)
सुमङ्घिका
सुमङ्घक (नपुं)
सुमङ्घकम्