कृदन्तरूपाणि - सु + त्रौक् + ल्युट् - त्रौकृँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुत्रौकण (नपुं)
सुत्रौकणम्