कृदन्तरूपाणि - सु + त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुत्रङ्कणम्
अनीयर्
सुत्रङ्कणीयः - सुत्रङ्कणीया
ण्वुल्
सुत्रङ्ककः - सुत्रङ्किका
तुमुँन्
सुत्रङ्कितुम्
तव्य
सुत्रङ्कितव्यः - सुत्रङ्कितव्या
तृच्
सुत्रङ्किता - सुत्रङ्कित्री
ल्यप्
सुत्रङ्क्य
क्तवतुँ
सुत्रङ्कितवान् - सुत्रङ्कितवती
क्त
सुत्रङ्कितः - सुत्रङ्किता
शानच्
सुत्रङ्कमाणः - सुत्रङ्कमाणा
ण्यत्
सुत्रङ्क्यः - सुत्रङ्क्या
अच्
सुत्रङ्कः - सुत्रङ्का
घञ्
सुत्रङ्कः
सुत्रङ्का


सनादि प्रत्ययाः

उपसर्गाः