कृदन्तरूपाणि - सम् + शाख् + ण्वुल् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
संशाखक (पुं)
संशाखकः
संशाखिका (स्त्री)
संशाखिका
संशाखक (नपुं)
संशाखकम्