कृदन्तरूपाणि - सम् + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलङ्खनम् / संलङ्खनम्
अनीयर्
सल्ँलङ्खनीयः / संलङ्खनीयः - सल्ँलङ्खनीया / संलङ्खनीया
ण्वुल्
सल्ँलङ्खकः / संलङ्खकः - सल्ँलङ्खिका / संलङ्खिका
तुमुँन्
सल्ँलङ्खितुम् / संलङ्खितुम्
तव्य
सल्ँलङ्खितव्यः / संलङ्खितव्यः - सल्ँलङ्खितव्या / संलङ्खितव्या
तृच्
सल्ँलङ्खिता / संलङ्खिता - सल्ँलङ्खित्री / संलङ्खित्री
ल्यप्
सल्ँलङ्ख्य / संलङ्ख्य
क्तवतुँ
सल्ँलङ्खितवान् / संलङ्खितवान् - सल्ँलङ्खितवती / संलङ्खितवती
क्त
सल्ँलङ्खितः / संलङ्खितः - सल्ँलङ्खिता / संलङ्खिता
शतृँ
सल्ँलङ्खन् / संलङ्खन् - सल्ँलङ्खन्ती / संलङ्खन्ती
ण्यत्
सल्ँलङ्ख्यः / संलङ्ख्यः - सल्ँलङ्ख्या / संलङ्ख्या
अच्
सल्ँलङ्खः / संलङ्खः - सल्ँलङ्खा - संलङ्खा
घञ्
सल्ँलङ्खः / संलङ्खः
सल्ँलङ्खा / संलङ्खा


सनादि प्रत्ययाः

उपसर्गाः