संस्कृत अभ्यासः
मुखपृष्ठम्
सूचना
परिचयः
सम्पर्कः कुरुत
दानं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
विकल्पाः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
भाषाः
संस्कृतम्
हिन्दी
मराठी
English (India)
English
अक्षरस्य आकारः
पृथुतमः
पृथुः
सामान्यः
अल्पः
अल्पिष्ठः
कृदन्तरूपाणि - श्वन्च् - श्वचिँ गतौ - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
श्वञ्चनम्
अनीयर्
श्वञ्चनीयः - श्वञ्चनीया
ण्वुल्
श्वञ्चकः - श्वञ्चिका
तुमुँन्
श्वञ्चितुम्
तव्य
श्वञ्चितव्यः - श्वञ्चितव्या
तृच्
श्वञ्चिता - श्वञ्चित्री
क्त्वा
श्वञ्चित्वा
क्तवतुँ
श्वञ्चितवान् - श्वञ्चितवती
क्त
श्वञ्चितः - श्वञ्चिता
शानच्
श्वञ्चमानः - श्वञ्चमाना
सूचिः
अभ्यासाः
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
सनादि प्रत्ययाः
णिच्