कृदन्तरूपाणि - शट् - शटँ रुजाविशरणगत्यवसादनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शटनम्
अनीयर्
शटनीयः - शटनीया
ण्वुल्
शाटकः - शाटिका
तुमुँन्
शटितुम्
तव्य
शटितव्यः - शटितव्या
तृच्
शटिता - शटित्री
क्त्वा
शटित्वा
क्तवतुँ
शटितवान् - शटितवती
क्त
शटितः - शटिता
शतृँ
शटन् - शटन्ती
ण्यत्
शाट्यः - शाट्या
अच्
शटः - शटा
घञ्
शाटः
क्तिन्
शट्टिः


सनादि प्रत्ययाः

उपसर्गाः