कृदन्तरूपाणि - व्रज् + तव्य - व्रजँ गतौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
व्रजितव्य (पुं)
व्रजितव्यः
व्रजितव्या (स्त्री)
व्रजितव्या
व्रजितव्य (नपुं)
व्रजितव्यम्