कृदन्तरूपाणि - विट् - विटँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेटनम्
अनीयर्
वेटनीयः - वेटनीया
ण्वुल्
वेटकः - वेटिका
तुमुँन्
वेटितुम्
तव्य
वेटितव्यः - वेटितव्या
तृच्
वेटिता - वेटित्री
क्त्वा
विटित्वा / वेटित्वा
क्तवतुँ
विटितवान् - विटितवती
क्त
विटितः - विटिता
शतृँ
वेटन् - वेटन्ती
ण्यत्
वेट्यः - वेट्या
घञ्
वेटः
विटः - विटा
क्तिन्
विट्टिः


सनादि प्रत्ययाः

उपसर्गाः