कृदन्तरूपाणि - वाश् - वाशृँ शब्दे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाशनम्
अनीयर्
वाशनीयः - वाशनीया
ण्वुल्
वाशकः - वाशिका
तुमुँन्
वाशितुम्
तव्य
वाशितव्यः - वाशितव्या
तृच्
वाशिता - वाशित्री
क्त्वा
वाशित्वा
क्तवतुँ
वाशितवान् - वाशितवती
क्त
वाशितः - वाशिता
शानच्
वाश्यमानः - वाश्यमाना
ण्यत्
वाश्यः - वाश्या
अच्
वाशः - वाशा
घञ्
वाशः
वाशा


सनादि प्रत्ययाः

उपसर्गाः