कृदन्तरूपाणि - वल्ह् - वल्हँ परिभाषणहिंसाच्छादनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वल्हनम्
अनीयर्
वल्हनीयः - वल्हनीया
ण्वुल्
वल्हकः - वल्हिका
तुमुँन्
वल्हितुम्
तव्य
वल्हितव्यः - वल्हितव्या
तृच्
वल्हिता - वल्हित्री
क्त्वा
वल्हित्वा
क्तवतुँ
वल्हितवान् - वल्हितवती
क्त
वल्हितः - वल्हिता
शानच्
वल्हमानः - वल्हमाना
ण्यत्
वल्ह्यः - वल्ह्या
अच्
वल्हः - वल्हा
घञ्
वल्हः
वल्हा


सनादि प्रत्ययाः

उपसर्गाः