कृदन्तरूपाणि - रस् - रसँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रसनम्
अनीयर्
रसनीयः - रसनीया
ण्वुल्
रासकः - रासिका
तुमुँन्
रसितुम्
तव्य
रसितव्यः - रसितव्या
तृच्
रसिता - रसित्री
क्त्वा
रसित्वा
क्तवतुँ
रसितवान् - रसितवती
क्त
रसितः - रसिता
शतृँ
रसन् - रसन्ती
ण्यत्
रास्यः - रास्या
अच्
रसः - रसा
घञ्
रासः
क्तिन्
रस्तिः


सनादि प्रत्ययाः

उपसर्गाः