कृदन्तरूपाणि - भर्भ् - भर्भँ हिंसायाम् इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भर्भणम्
अनीयर्
भर्भणीयः - भर्भणीया
ण्वुल्
भर्भकः - भर्भिका
तुमुँन्
भर्भितुम्
तव्य
भर्भितव्यः - भर्भितव्या
तृच्
भर्भिता - भर्भित्री
क्त्वा
भर्भित्वा
क्तवतुँ
भर्भितवान् - भर्भितवती
क्त
भर्भितः - भर्भिता
शतृँ
भर्भन् - भर्भन्ती
ण्यत्
भर्भ्यः - भर्भ्या
अच्
भर्भः - भर्भा
घञ्
भर्भः
भर्भा


सनादि प्रत्ययाः

उपसर्गाः