कृदन्तरूपाणि - भक्ष् - भक्षँ अदने इति मैत्रेयः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भक्षणम्
अनीयर्
भक्षणीयः - भक्षणीया
ण्वुल्
भक्षकः - भक्षिका
तुमुँन्
भक्षितुम्
तव्य
भक्षितव्यः - भक्षितव्या
तृच्
भक्षिता - भक्षित्री
क्त्वा
भक्षित्वा
क्तवतुँ
भक्षितवान् - भक्षितवती
क्त
भक्षितः - भक्षिता
शतृँ
भक्षन् - भक्षन्ती
शानच्
भक्षमाणः - भक्षमाणा
ण्यत्
भक्ष्यः - भक्ष्या
अच्
भक्षः - भक्षा
घञ्
भक्षः
भक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः