कृदन्तरूपाणि - बर्ब् - बर्बँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बर्बणम्
अनीयर्
बर्बणीयः - बर्बणीया
ण्वुल्
बर्बकः - बर्बिका
तुमुँन्
बर्बितुम्
तव्य
बर्बितव्यः - बर्बितव्या
तृच्
बर्बिता - बर्बित्री
क्त्वा
बर्बित्वा
क्तवतुँ
बर्बितवान् - बर्बितवती
क्त
बर्बितः - बर्बिता
शतृँ
बर्बन् - बर्बन्ती
ण्यत्
बर्ब्यः - बर्ब्या
अच्
बर्बः - बर्बा
घञ्
बर्बः
बर्बा


सनादि प्रत्ययाः

उपसर्गाः