कृदन्तरूपाणि - प्र + श्लोक् + क्त - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रश्लोकित (पुं)
प्रश्लोकितः
प्रश्लोकिता (स्त्री)
प्रश्लोकिता
प्रश्लोकित (नपुं)
प्रश्लोकितम्