कृदन्तरूपाणि - प्र + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवङ्घनम्
अनीयर्
प्रवङ्घनीयः - प्रवङ्घनीया
ण्वुल्
प्रवङ्घकः - प्रवङ्घिका
तुमुँन्
प्रवङ्घितुम्
तव्य
प्रवङ्घितव्यः - प्रवङ्घितव्या
तृच्
प्रवङ्घिता - प्रवङ्घित्री
ल्यप्
प्रवङ्घ्य
क्तवतुँ
प्रवङ्घितवान् - प्रवङ्घितवती
क्त
प्रवङ्घितः - प्रवङ्घिता
शानच्
प्रवङ्घमानः - प्रवङ्घमाना
ण्यत्
प्रवङ्घ्यः - प्रवङ्घ्या
अच्
प्रवङ्घः - प्रवङ्घा
घञ्
प्रवङ्घः
प्रवङ्घा


सनादि प्रत्ययाः

उपसर्गाः