कृदन्तरूपाणि - प्र + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपञ्चनम्
अनीयर्
प्रपञ्चनीयः - प्रपञ्चनीया
ण्वुल्
प्रपञ्चकः - प्रपञ्चिका
तुमुँन्
प्रपञ्चितुम्
तव्य
प्रपञ्चितव्यः - प्रपञ्चितव्या
तृच्
प्रपञ्चिता - प्रपञ्चित्री
ल्यप्
प्रपञ्च्य
क्तवतुँ
प्रपञ्चितवान् - प्रपञ्चितवती
क्त
प्रपञ्चितः - प्रपञ्चिता
शानच्
प्रपञ्चमानः - प्रपञ्चमाना
ण्यत्
प्रपञ्च्यः - प्रपञ्च्या
अच्
प्रपञ्चः - प्रपञ्चा
घञ्
प्रपञ्चः
प्रपञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः