कृदन्तरूपाणि - प्र + अङ्ग् - अगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्राङ्गनम्
अनीयर्
प्राङ्गनीयः - प्राङ्गनीया
ण्वुल्
प्राङ्गकः - प्राङ्गिका
तुमुँन्
प्राङ्गितुम्
तव्य
प्राङ्गितव्यः - प्राङ्गितव्या
तृच्
प्राङ्गिता - प्राङ्गित्री
ल्यप्
प्राङ्ग्य
क्तवतुँ
प्राङ्गितवान् - प्राङ्गितवती
क्त
प्राङ्गितः - प्राङ्गिता
शतृँ
प्राङ्गन् - प्राङ्गन्ती
ण्यत्
प्राङ्ग्यः - प्राङ्ग्या
अच्
प्राङ्गः - प्राङ्गा
घञ्
प्राङ्गः
प्राङ्गा


सनादि प्रत्ययाः

उपसर्गाः