कृदन्तरूपाणि - प्रति + लङ्घ् + शतृँ - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिलङ्घत् (पुं)
प्रतिलङ्घन्
प्रतिलङ्घन्ती (स्त्री)
प्रतिलङ्घन्ती
प्रतिलङ्घत् (नपुं)
प्रतिलङ्घत् / प्रतिलङ्घद्