कृदन्तरूपाणि - प्रति + लङ्घ् + ण्वुल् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिलङ्घक (पुं)
प्रतिलङ्घकः
प्रतिलङ्घिका (स्त्री)
प्रतिलङ्घिका
प्रतिलङ्घक (नपुं)
प्रतिलङ्घकम्