कृदन्तरूपाणि - प्रति + लङ्घ् + ण्यत् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिलङ्घ्य (पुं)
प्रतिलङ्घ्यः
प्रतिलङ्घ्या (स्त्री)
प्रतिलङ्घ्या
प्रतिलङ्घ्य (नपुं)
प्रतिलङ्घ्यम्