कृदन्तरूपाणि - प्रति + लङ्घ् + क्तवतुँ - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिलङ्घितवत् (पुं)
प्रतिलङ्घितवान्
प्रतिलङ्घितवती (स्त्री)
प्रतिलङ्घितवती
प्रतिलङ्घितवत् (नपुं)
प्रतिलङ्घितवत् / प्रतिलङ्घितवद्