कृदन्तरूपाणि - परि + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्वञ्चनम्
अनीयर्
परिश्वञ्चनीयः - परिश्वञ्चनीया
ण्वुल्
परिश्वञ्चकः - परिश्वञ्चिका
तुमुँन्
परिश्वञ्चितुम्
तव्य
परिश्वञ्चितव्यः - परिश्वञ्चितव्या
तृच्
परिश्वञ्चिता - परिश्वञ्चित्री
ल्यप्
परिश्वञ्च्य
क्तवतुँ
परिश्वञ्चितवान् - परिश्वञ्चितवती
क्त
परिश्वञ्चितः - परिश्वञ्चिता
शानच्
परिश्वञ्चमानः - परिश्वञ्चमाना
ण्यत्
परिश्वञ्च्यः - परिश्वञ्च्या
अच्
परिश्वञ्चः - परिश्वञ्चा
घञ्
परिश्वञ्चः
परिश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः