कृदन्तरूपाणि - परि + कक् + क्तवतुँ - ककँ लौल्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिककितवत् (पुं)
परिककितवान्
परिककितवती (स्त्री)
परिककितवती
परिककितवत् (नपुं)
परिककितवत् / परिककितवद्