कृदन्तरूपाणि - परा + लङ्घ् + ण्यत् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परालङ्घ्य (पुं)
परालङ्घ्यः
परालङ्घ्या (स्त्री)
परालङ्घ्या
परालङ्घ्य (नपुं)
परालङ्घ्यम्