कृदन्तरूपाणि - परा + लङ्घ् + क्तवतुँ - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परालङ्घितवत् (पुं)
परालङ्घितवान्
परालङ्घितवती (स्त्री)
परालङ्घितवती
परालङ्घितवत् (नपुं)
परालङ्घितवत् / परालङ्घितवद्