कृदन्तरूपाणि - परा + गण्ड् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागण्डनम्
अनीयर्
परागण्डनीयः - परागण्डनीया
ण्वुल्
परागण्डकः - परागण्डिका
तुमुँन्
परागण्डितुम्
तव्य
परागण्डितव्यः - परागण्डितव्या
तृच्
परागण्डिता - परागण्डित्री
ल्यप्
परागण्ड्य
क्तवतुँ
परागण्डितवान् - परागण्डितवती
क्त
परागण्डितः - परागण्डिता
शतृँ
परागण्डन् - परागण्डन्ती
ण्यत्
परागण्ड्यः - परागण्ड्या
अच्
परागण्डः - परागण्डा
घञ्
परागण्डः
परागण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः