कृदन्तरूपाणि - परा + क्लिन्द् + क्तवतुँ - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
पराक्लिन्दितवत् (पुं)
पराक्लिन्दितवान्
पराक्लिन्दितवती (स्त्री)
पराक्लिन्दितवती
पराक्लिन्दितवत् (नपुं)
पराक्लिन्दितवत् / पराक्लिन्दितवद्