कृदन्तरूपाणि - पन्थ् + क्तवतुँ - पथिँ गतौ - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
पन्थितवत् (पुं)
पन्थितवान्
पन्थितवती (स्त्री)
पन्थितवती
पन्थितवत् (नपुं)
पन्थितवत् / पन्थितवद्