कृदन्तरूपाणि - नि + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्वञ्चनम्
अनीयर्
निश्वञ्चनीयः - निश्वञ्चनीया
ण्वुल्
निश्वञ्चकः - निश्वञ्चिका
तुमुँन्
निश्वञ्चितुम्
तव्य
निश्वञ्चितव्यः - निश्वञ्चितव्या
तृच्
निश्वञ्चिता - निश्वञ्चित्री
ल्यप्
निश्वञ्च्य
क्तवतुँ
निश्वञ्चितवान् - निश्वञ्चितवती
क्त
निश्वञ्चितः - निश्वञ्चिता
शानच्
निश्वञ्चमानः - निश्वञ्चमाना
ण्यत्
निश्वञ्च्यः - निश्वञ्च्या
अच्
निश्वञ्चः - निश्वञ्चा
घञ्
निश्वञ्चः
निश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः